________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१०७॥
। फुसति णाम छिंदति । अथवा फुसति फुसमाणो चेव दुक्खं उप्पादेति, किं पुण छिज्जमाणे ? चउत्थे दंडे ४ ॥६९८॥
द्वितीय(मू०)[१] अहावरे पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिज्जति, से जहाणामए केइ ।
श्रुतस्कन्धे पुरिसे माईहिं वा पिईहिं वा भातीहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहिं वा सद्धि । द्वितीयसंवसमाणे मित्तं अमित्तमिति मन्नमाणे मित्ते हयपुव्वे भवति, दिट्ठीविष्परियासियादंडे।
मध्ययनम् [२] से जहा वा केइ पुरिसे गामघायंसि वा णगरघायंसि वा खेड० कब्बड० मडंबघातंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघातंसि वा सन्निवेसघायंसि वा निगमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवइ, दिट्ठीविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं । सावज्जे त्ति आहिज्जति, पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिते । ( सूत्र ६९९)
(चू०) अहावरे पंचमे दंडे० ।' से जहाणामए केइ पुरिसे मादीहिं वा पितीहिं वा, नित्यमात्मनि गुरुषु
॥१०७॥
१. अहावरे पंचमे दंडसमादाणे....मूले । २. माईहि-मूले।