________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥१०८॥
च बहुवचनम्' अहवा माईहिंति मातिसवत्तीणीओ मातुसियातो पितुस्सिताओ गिहिताओ, पितीहिंति पितृव्यादयः
द्वितीयपितवयंसा वा । सेसाणि भातिमादीणि । मित्तं अमित्तंति ग्गहणा एते चेव पव्वहिदा मायादीया गहिता. तेसिं एगतरं ।।
श्रुतस्कन्धे वा, रातो वा खण्णखणउ त्ति काउं घरं अतितं वा नितं वा मित्तं वा अमित्तमिति । मित्ते वधितपुव्वेत्ति । सांदृष्टकं - दितीय| क्रियते । अत्थि केइ वधितपुव्वे भवति । अजाणतो दृष्टेविपर्यासः । दिट्ठिविप्परियासिया । से जधा केइ पुरिसे मध्ययनम् Ri गामघातंसि वा रातो वा वियालंसि वा दिवसतो वा तावद्भ्रान्तलोचनः अतेणं तेणंति अतेणे हतपुव्वे भवति ।
आसण्णे वा असिमादिणो। जति दिट्ठीविपज्जासो ण होतो ण मारंतो। तस्स तं सावज्जेत्ति पंचमा किरिया । दण्डो घात इत्यनर्थान्तरम् । स तु पराश्रयं दण्डं समादियति एभिरिति दंडसमादाणे । इदाणि प्रायेण आत्माश्रयाणि । ण च एकान्तेन तेसु परस्स ववरोवणं भवति, तधावि कम्मबंधो भवति त्ति काउं किरियाट्ठाणाणि वुच्चंति । आदिल्लाइं पुण| किरियाट्राणत्तेवि सति दंडसमादाणे त्ति वि सति दंडसमादाणा वच्चंति ५॥६९९॥ | (मू०) अहावरे छ? किरियाठाणे मोसवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे आयहेउं वा
॥१०८॥ नायहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण वि मुसं वदावेति, मुसं वयंतं पि