SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१०८॥ च बहुवचनम्' अहवा माईहिंति मातिसवत्तीणीओ मातुसियातो पितुस्सिताओ गिहिताओ, पितीहिंति पितृव्यादयः द्वितीयपितवयंसा वा । सेसाणि भातिमादीणि । मित्तं अमित्तंति ग्गहणा एते चेव पव्वहिदा मायादीया गहिता. तेसिं एगतरं ।। श्रुतस्कन्धे वा, रातो वा खण्णखणउ त्ति काउं घरं अतितं वा नितं वा मित्तं वा अमित्तमिति । मित्ते वधितपुव्वेत्ति । सांदृष्टकं - दितीय| क्रियते । अत्थि केइ वधितपुव्वे भवति । अजाणतो दृष्टेविपर्यासः । दिट्ठिविप्परियासिया । से जधा केइ पुरिसे मध्ययनम् Ri गामघातंसि वा रातो वा वियालंसि वा दिवसतो वा तावद्भ्रान्तलोचनः अतेणं तेणंति अतेणे हतपुव्वे भवति । आसण्णे वा असिमादिणो। जति दिट्ठीविपज्जासो ण होतो ण मारंतो। तस्स तं सावज्जेत्ति पंचमा किरिया । दण्डो घात इत्यनर्थान्तरम् । स तु पराश्रयं दण्डं समादियति एभिरिति दंडसमादाणे । इदाणि प्रायेण आत्माश्रयाणि । ण च एकान्तेन तेसु परस्स ववरोवणं भवति, तधावि कम्मबंधो भवति त्ति काउं किरियाट्ठाणाणि वुच्चंति । आदिल्लाइं पुण| किरियाट्राणत्तेवि सति दंडसमादाणे त्ति वि सति दंडसमादाणा वच्चंति ५॥६९९॥ | (मू०) अहावरे छ? किरियाठाणे मोसवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे आयहेउं वा ॥१०८॥ नायहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण वि मुसं वदावेति, मुसं वयंतं पि
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy