SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥१०९॥ अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, छटे किरियाटाणे मोसवत्तिए त्ति आहिते । (सूत्र ७००) (चू०) अहावरे छटे किरियट्ठाणे मोसवत्तिएत्ति० ।' से जहाणामए मोसवत्तिए आतहेतुं वा सहेतुं वा सहोढोवि कोइ चोरो गहितो अवलवति णाहं चोरोत्ति । णायहेतुंति पुत्तो वा से अण्णो वा से कोइ ण एस चोरो णो पारदारिओ दासभत्तगादीपरिवारो । सई मुसं । अण्णेणं ति मोसोवदेसं करेइ एवं तुम भणेज्जासि । कूडसक्खी वा करेति । अण्णं वा अणुजाणंति तं चेव, भणति-सुट्ठ तुज्झेहिं अवलत्तं । योगत्रिककरणत्रिकेण ३ सावज्जेति छ? | किरि[ए](या०) ६ ॥७००|| (मू०) अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिज्जति, से जहाणामए केइ पुरिसे आयहेउं वा जाव परिवारहेडं वा सयमेव अदिण्णं आदियति, अण्णेण वि अदिण्णं आदियावेति, अदिण्णं आदियंतं अण्णं समणजाणति, एवं खल तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, सत्तमे किरियाठाणे | १. किरियाट्ठाणे-मूले। ॥१०९॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy