________________
Ri अदिण्णादाणवत्तिए त्ति आहिते । (सूत्र ७०१) श्रीसूत्रकृताङ्ग
द्वितीयचूर्णिः | (चू०) अहावरे सत्तमे किरियाठाणे अदिन्नादाणवत्तिएत्ति० ।' से जधाणामए आतहेतुं अहमे तुं] (तं)
श्रुतस्कन्धे ॥११०॥ हरितं [इस्सामि] परि जिस्सामि इति एवंणेति । अगारपरिवारहेतुं वा हरति । योगत्रिककरणत्रिकेण सावज्जेत्ति सत्तमे
द्वितीयकिरि० ७ ॥७०१॥
मध्ययनम् | (मू०) अहावरे अट्ठमे किरियाठाणे अज्झत्थिए त्ति आहिज्जति, से जहाणामए केइ पुरिसे, से णत्थि । णं केइ किंचि विसंवादेति, सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविटे करतलपल्हत्थमुहे अट्टन्झाणोवगते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया असंसइया चत्तारि ठाणा एवमाहिज्जंति, तं०-कोहे माणे माया लोभे, अज्झत्थमेव कोह-माण-माया-लोहा, एवं खलु तस्स। तप्पत्तियं सावज्जे ति आहिज्जति, अट्ठमे किरियाठाणे अज्झथिए त्ति आहिते । (सूत्र ७०२) | (चू०) अहावरे अट्ठमे अज्झथिए ।' से जधा० केइ पुरिसे णत्थि णं विसंवादेति । यो हि यद्विवक्षुश्चिकीर्षुर्वा
॥११०॥ १. अहावरे अट्ठमे किरियाठाणे अज्झत्थिए त्ति आहिज्जति, से.....-मूले ।