SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ १११ ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् दित्सुर्वा कस्यचित् किञ्चित् स यदा अन्येन अपदिश्यते एवं कुरु ब्रूहि वा असंवादेहि । स एवं विसंवादितो संतो - दिज्जंतो पुण कोइ रुस्सति कोइ तुस्सति । ण एवं कोइ विसंवादेति । सयमेव अज्झत्थि[एत] (यत्ते)ण हीणे दीणे । अथवा समित्येकीभावे सम्यग्वादः । विसंवादः क्षेपः प्रपञ्चः, अन्यद् वा किञ्चिदप्रियं वचनं, काममप्रियमुक्तस्य कोपः । स एवं (अ)विसंवादितोवि अकस्मादेव हीणेत्ति हीणे सरीरातो ओयातो छायातो वपूउवचयातो, दीणो णाम अकृपणोऽपि सन् कृपणवत् संहृतोऽवतिष्ठते । दुट्ठोत्ति अकृतापकारस्यापि प्रदुष्यते । दुष्टमनाः इष्टविषयप्रार्थनाभिमुखं हि मनः तदलाभे अपहतं भवति, अभिहतमित्यर्थः । मनसा च सङ्कल्पः मनःसङ्कल्प: चिन्ता जाव [ज्झं](झि)(या)ति तस्स णं आत्मानमधिकृत्य वर्तते आध्यात्मिका अध्यात्मे संश्रिताः अज्झत्थसंसइया । अथवा मुक्तसंसयमेव समानदीर्घत्वे कृते अज्झत्थिया असंसइया, अहवा संशयः अज्ञाने भये च । संशयं कुर्वन्तीति संशयिता । कसाएहिं कषायावृत्तमतिर्न किञ्चिज्जानीते, भयं चास्य इह परत्र च भवति । चत्तारि, तं जधा-क्रोधं ४ । अप्पणो कुज्झति । अगम्मं वा गंतुं । वाया दुरुत्तरं वा कातुं अप्पणो चेव रुस्सति । रुट्टो ओहतमणसंकप्पो ॥१११॥ १. अस्सवादेहि-A,B,C,D.EE.GH,II २. क्रोधे-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy