SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ।। ११२ ।। | अज्झत्थमेव कोहमाणा । सिस्सो पुच्छति - एते कोधादी अज्झत्था जाता किं अज्झत्थं भवति ? उप्पतिमाणं भावाणं उभयथा दृष्टत्वात्संशय: । तत्र तावत् तन्तुभ्यः पटो जात: न तन्तुप्रत्याख्यानाय भवति । गोलोमाविलोमभ्यो दूर्वा | जाता कारणविलक्षणा भवति । एवमध्यात्मा क्रोधाद्या जाता किमध्यात्मं भवति पटवत्स्वकारणादनन्यत्वे आहोश्चि(द्) दूर्वा यथा स्वकारणेभ्योऽन्या । एवमध्यात्मं कषाया अध्यात्मव्यतिरिक्ता वा भवन्तीति संदेह: ? उच्यतेकषायास्तावन्नियमादध्यात्मं (अध्यात्मं) तु स्यात् कषायाः स्यादन्यत् खदिरवनस्पतिवत् च । कथं ? येनाकषायस्यापि अध्यात्मं भवतीति । कथं ? 'काए विदु अज्झप्पं' अकषायस्यापि कायवाङ्मनोयोगा भवन्तीति कृत्वा । तेनाध्यात्मं भज्यते इति । निराश्रयकषायवतो हि कषायिणश्च । एवं खलु तस्स तप्पत्तियं० अट्ठमे कोवपत्तिएत्ति आहिते ८ ॥७०२ ॥ ( मू० ) अहावरे णवमे किरियाठाणे माणवत्तिए त्ति आहिज्जइ, से जहाणामए केइ पुरिसे जातिमदेण | वा कुलमदेण वा बलमदेण वा रूवमएण वा तवमएण वा सुयमदेण वा लाभमदेण वा इस्सरियमदेण वा १. अज्झथिए- मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ ११२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy