________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥११३॥
पण्णामदेण वा अन्नतरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदति खिसति गरहति परिभवइ । अवमण्णेति, इत्तरिए अयमंसि अप्पाणं समुक्कसे, देहा चुए कम्मबितिए अवसे पयाति, तं जहा-गब्भातो
द्वितीय
श्रुतस्कन्धे | गब्भं, जम्मातो जम्मं, मारातो मारं, णरगाओ णरगं, चंडे थद्धे चवले माणी यावि भवति, एवं खलु तस्स।
द्वितीयतप्पत्तियं सावज्जे त्ति आहिज्जति, णवमे किरियाठाणे माणवत्तिए त्ति आहिते । (सूत्र ७०३) मध्ययनम् __ (चू०) अहावरेणवमे किरियाणे माणवत्तिएत्तिः।' से जधा केइ पुरिसे जातिमएण वा अहं जात्यादिविशिष्टः |
असङ्कीर्णवर्ण उत्तमजातीयताऽन्येष्वपि विभाषा, 'अण्णतरेण मतेणं'ति, णत्थि एतेहितो अट्ठहितो मदट्ठाणेहितो । - अण्णं मयट्ठाणं । चरित्तं अत्थि । किंतु संजोगा कायव्वा, तं जधा-जायमयमत्ते णामेगे (णोकुलमयमत्ते कुलमयमत्ते
णामेगे णो जाइमयमत्ते.) जातिमदमत्तेवि कलमदमत्तेवि एगे, णो जातिमदमत्ते णो कलमदमत्ते सोवि अवत्थं । आदिल्ला | तिण्णि भंगा घेप्पंति । एवंजातीए सेसावि पदा भयितव्वा । दुगसंजोगो गतो । तिगतिगसंजोगो एगो जातिमदमत्तोवि | कुलमदमत्तोवि बलमदमत्तोवि । एवं चउक्कगपंचगछक्कगसत्तगअट्ठगसंजोगा कायव्वा बुद्धिविभवेण जाव
॥११३॥ | १. किरियाठाणे-मूले । २. जहाणामए-मूले । ३. मदट्ठाणेणं मूले । ४. अठेहितो-B,DI