SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥११३॥ पण्णामदेण वा अन्नतरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदति खिसति गरहति परिभवइ । अवमण्णेति, इत्तरिए अयमंसि अप्पाणं समुक्कसे, देहा चुए कम्मबितिए अवसे पयाति, तं जहा-गब्भातो द्वितीय श्रुतस्कन्धे | गब्भं, जम्मातो जम्मं, मारातो मारं, णरगाओ णरगं, चंडे थद्धे चवले माणी यावि भवति, एवं खलु तस्स। द्वितीयतप्पत्तियं सावज्जे त्ति आहिज्जति, णवमे किरियाठाणे माणवत्तिए त्ति आहिते । (सूत्र ७०३) मध्ययनम् __ (चू०) अहावरेणवमे किरियाणे माणवत्तिएत्तिः।' से जधा केइ पुरिसे जातिमएण वा अहं जात्यादिविशिष्टः | असङ्कीर्णवर्ण उत्तमजातीयताऽन्येष्वपि विभाषा, 'अण्णतरेण मतेणं'ति, णत्थि एतेहितो अट्ठहितो मदट्ठाणेहितो । - अण्णं मयट्ठाणं । चरित्तं अत्थि । किंतु संजोगा कायव्वा, तं जधा-जायमयमत्ते णामेगे (णोकुलमयमत्ते कुलमयमत्ते णामेगे णो जाइमयमत्ते.) जातिमदमत्तेवि कलमदमत्तेवि एगे, णो जातिमदमत्ते णो कलमदमत्ते सोवि अवत्थं । आदिल्ला | तिण्णि भंगा घेप्पंति । एवंजातीए सेसावि पदा भयितव्वा । दुगसंजोगो गतो । तिगतिगसंजोगो एगो जातिमदमत्तोवि | कुलमदमत्तोवि बलमदमत्तोवि । एवं चउक्कगपंचगछक्कगसत्तगअट्ठगसंजोगा कायव्वा बुद्धिविभवेण जाव ॥११३॥ | १. किरियाठाणे-मूले । २. जहाणामए-मूले । ३. मदट्ठाणेणं मूले । ४. अठेहितो-B,DI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy