________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥११४॥
परं हिलति । परो णाम यो जात्यादिहीन: अतुल्यजातीयस्तं हीलयति लज्जावेति । एवं जाव अणिस्सरं दुर्गतं । हीलयति। निन्दितो नाम परजात्यादिन्यूनसमुत्थः आत्मसमुत्थो मनस्ताप: । जहा इमो वराओ हीणजातिओ दुग्गतओ | वेत्ति । मा मेरिसओ कोइ कुलो [भो] (हो)ज्जा । जोवि केणइ मदेण विसिट्ठो तंपि णं जिंदति । सव्वगं णाम मएहितो। | सो बलिओ रूविओ अ तथावि दुजातीओत्ति कात् श्मशानसुमना इव वर्म्यः । एवं सव्वे संजोगा भाणितव्वा। गरहा णाम परेसिं पागडीकरणं, एस दुज्जातीओ चंडालो डुबो चम्मारादि वा। परिभवो णाम आत्मनो जात्यादिमदावष्टम्भात् तद्धीनेषु परेषु अवज्ञां करोति, वृद्धेष्वपि अनभ्युत्थानं न्यूनमासनं असक्कारिताहारादिप्रदानमित्यादि । इत्तरिओ अल्पप्रत्ययः । इत्वरमित्यल्पतरोऽयमस्मात् जात्यादिभिः अस्मादहं जात्यादिभिर्महत्तर इति । अप्पाणं विउक्कसेइ | विविधं विशिष्टं वा आत्मानं विउक्कसतीति अप्पाणं विउक्कस्से । सो पुण किं जाणइ वराओ? एतानि जात्यादीनि मदस्थानानि इहैव भवन्ति नान्यत्रेति । अथवा बलरूपतपःश्रुतलाभैश्वर्येभ्य इहापि कदाचिद् भ्रश्यते, किं पुनः परत्र? तद्यदि अत्यन्तं जातिमदादीनि भवन्ति तो किं त्थ मज्जितव्वं? इतो पुण देहतो चुतो कम्मवितिओ अवसो पयाति। | १. हीलेति-मूले । २. निंदति खिसति गरहति-मूले । ३. समुक्कसे-मूले । ४. देहा चुए कम्मबितिए अवसे पयाति-मूले ।
११४॥