SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ ११५ ॥ | तासु तासु उच्चनियतासु गतिसु उपपद्यत इत्यर्थः । रंगनट इव, सो चेव राया भवति, सो चेव राया भवित्ता सो च्चेव दासः, सो च्चेव इत्थीवि, को वा तस्स माणो? एवं जीवोवि एगता खत्तिओ। अथवा यत्र परवशता तत्र को मानः? स च कर्मवशेन एवं गब्भातो गब्भं गब्भातो अगभं अगब्भाओ गब्भं अगब्भातो अगभं, मणुस्सपंचेंदियाणं गब्भो सेसाणं अगब्भो । 'जम्मातो जम्मं' एवं एक्कभंगो। ‘णरगाओ णरगं' चतुब्भंगो । यावत्स्वकर्मवशादेव सुखी | | भवति दुःखी वा । मृतश्च कर्मभिरेव शोभनामशोभनां गति नीयते, उक्तं हि-'आकडणं कर्म, कर्मणं विकड्डति०' ( ) इति । एतदभावे उत्कर्षापकर्षों को नाम ? जो पुण मानी तस्स अवमाणितस्स रोसो भवति । तेनोच्यते'चंडे थद्धे।' चंडो कोधीत्यर्थः । जात्यादिधर्मस्तब्धः । अवमाणितो णियमा रुस्सति । रुट्ठोऽपि माणंपि करोति । तेन क्रोधमानयोनित्यमन्योऽन्यसाचिव्यता । चवले नाम अगंभीरे । मुहत्तेण अवमाणितो रुस्सति थरथरेति अक्कोसति । | जात्यादिभिरात्मानं प्रशंसति मानी यावि भवति । चशब्दः पूरणे । अपिः सम्भावने। माणी अवमाणितो चंडो चवलो च भवति । एवं तस्स माणदोसा सावज्जे ति । णवमे किरियाटाणे ९ ॥७०३।। प्र॥११५ ॥ | १. एतद्भावे-11
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy