________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २५० ॥
श्रुतस्कन्धे चतुर्थ
मध्ययनम्
- अतिपातः। अतिशब्दस्य लोपं कृत्वा वियोपाते इति भवति । तेन व्यापातचित्तदंडे । तं जधा-'पाणातिवाते ।'
वर्तमानस्येति वाक्यशेषः । तत्र प्राणा छक्काया पुढवादी । एवं मुसावादेऽवि अपडिहतअपच्चक्खातपावकर्मत्वात्, एवं णिच्चं पसढअलियभासणचित्तदंडे । अदिण्णादाणेवि णिच्चं पसढपरस्वहरणचित्तदंडे । मेधुणे णिच्चं देवादिमेहुणासेवणपसढचित्तदण्डे न किंची दिव्यादिमैथुनं परिहरतीत्यर्थः । सर्वपरिग्रहणपसढचित्तदण्डे न किञ्चिन्न परिगृह्णातीत्यर्थः । कोहे ण ण कस्स रुस्सइ अप्पेव मातापित्रोः पुत्रस्य वा । एवं सेसेसु विभासा। मिच्छादसणं प्रति तम्हा ते चेव मिच्छत्ते पसढचित्तदंडे संसारमोचकवैदिकलोकायतिलोकश्रुत्यादिभिः भावितान्तरात्मा न शक्यते तस्मादसद्ग्रहान्मोचयितुम् । स्यादेषा बुद्धिः-अकुर्वतः प्राणातिपातं कथं तत्प्रत्ययिकं कर्म बध्यत इति प्रतिज्ञा । स | एव च पूर्वोक्तः अपडिहतपच्चक्खातपापकर्मत्वादितिहेतुः निदर्शनम्-तत्थ खलु वधए दिटुंते । ‘से जधाणामए |वधए गाहावतिस्स वा जाव रायपुरिसस्स वा ।' कोइ ताव पितिअविरोधेवि पुत्तं वा मारेति, कोइ पुत्तविरोधे पितरं मारेति, कोइ बेवि ते मारेइ, अण्णं किंची अक्कोसवधदंडावणादिदुक्खं उप्पातयति । एवं राजा रायपुरिसाणवि विभासा । स तु अपकृते वा अनपकृते वा वधखणं णिदाएत्ति-अप्पणो खणं मत्वा साम्प्रतमक्षणिकोऽहं कर्षणेन
|॥ २५०॥