SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् तावत्करोमि पुत्रविवाहं वा रोगतिगिच्छं वेत्यादि पश्चाद्वधयिष्यामि 'खणं लद्धं 'ति यावत्तस्य छिद्रं लब्भंतस्स श्रीसूत्रकृताङ्ग खणो । एवं चत्तारि भंगा। नागार्जुनीया अप्पणो अक्खणत्ताए तस्स वा पुरिसस्स वा छिद्रं अलब्भमाणे णो वहेति । चूर्णिः ॥ २५१॥ तं जदा मे खणो भविस्सति, तस्स वा पुरिसस्स छिद्रं लभिस्सामि तदा मे पुरिसे अवस्सं वधेतव्वे भविस्सति । एवं - मणं 'पहारेमाणे 'त्ति एवं मनः प्रधारयन् सङ्कल्पयन्नित्यर्थः । दिया वा राओ वा सुत्ते वा जागरमाणे वा। सुत्ते कथं P. पठ्यत इति चेत् ? ननु सुप्तोऽपि स्वप्नं किल पश्यन् तमेवामित्रं घातयति, तद्भयाद्वा अपैति, तं वाऽमित्रं न पश्यन् | तं भयादनुधावति । किञ्चान्यत्-प्रत्याख्याने च आचाराद् अनाचारतश्च प्रत्याख्याताः । उक्तः सक्षेपः । चत्वारो वणिजः दृष्टान्तः, मित्र एवामित्रभूतः अमित्रो भवतीत्यर्थः । मिच्छा संतिष्ठंतस्स 'मिच्छासंठिए ।' यद्यपि | किञ्चिदुत्थानासनप्रदानादिविनयं विस्रम्भहेतुं पूर्वोपचाराद्वा कस्यचित्प्रयुङ्क्ते तथापि दुष्टव्रण इवान्तर्दुष्टत्वादसौ | असद्भावोपचारात् इति कृत्वा मिथ्यासंठितो चेव भवति । णिच्चं पसढं जधा वीरणस्तम्बः । स तु अण्णोऽण्ण| गतमूलो दुक्खं उव्वेढेतुं । एवं तस्सवि सो वधपरिणामो वैराढुक्खं उव्वेढेतुं, मारेऊणवि ण उवसमति, जधा रामो ॥ २५१॥ १. मणो-11
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy