________________
श्रीसूत्रकृताङ्ग
द्वितीय
चूर्णिः
श्रुतस्कन्धे चतुर्थ
॥ २५२॥
मध्ययनम्
कत्तवीरियं पितिवधवेरियं मारेऊणवि अणुवसंतवेगे सत्त वारा णिक्खत्तियपुढवि कासी, आह हि-'अपराधसमेन कर्मणा, न पुमान्प्रीतिमुपैति शक्तिमान् । अधिकां कुरु( ते) वैरयातनां, द्विषज्जातमशेषमुद्धरेत् ॥१॥' ( ) एष दृष्टान्तः । अथो एवमेव बालेवि सव्वेसिं पाणाण जाव सत्ताणं अविरतत्वात् अमित्तभूते मिच्छासंठिते । णिच्चं विउवाते अप्रत्याख्यातत्वात् प्राणातिपातस्य तत्प्रतिकेन कर्मणा [जस्स] दिया वा रातो वा जाव जागरमाणे
वा बध्यते । यथा तस्य राजादिघातकस्य अनुपशमिते वैरे घातकत्वं न निवर्त्तते एवमस्यापि अप्रत्याख्यानिनः सर्वप्राणिभ्यो वैरं न निवर्त्तते । अनिव्वत्ते च वैरे प्राणवधप्रत्ययिकेन कर्मणा सम्बध्यत एवेति । उक्तः उपसंहारः । निगमनस्यावसरः । 'प्रतिज्ञाहेत्वोः पुनर्वचने निगमनम् ।' ( ) इतिकृत्वोच्यते-तस्मादपडिहतपच्चक्खायपापकर्मत्वात् तस्य अकुर्वतोऽपि प्राणातिपातं तत्प्रत्ययिकं कर्म बध्यत इति । पञ्चावयवमुक्तम् । एवं मुसावादादीसुवि योजयितव्यं जाव मिच्छादसणसल्ले। इक्केक्केत्थ पंचावयवं। एस खलु भगवता अक्खाओ असंजते अविरते अपडिहत जाव पावकम्मे । एवं पण्णवगेण वधगदिटुंते उपसंहृते चोदक आह-जधा से वधके तस्स वा गाधावतिस्स जाव
॥ २५२॥
१.जागरमाणो-11