________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २५३ ॥
द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम्
पुरिसस्स पत्तेयं पत्तेयं वीप्सा । एक्केक्कं प्रति प्रत्येकं । कोऽर्थः? येन तस्यापकृतं तस्मिन्नेव तस्य वधकचित्तमुत्पद्यते नान्यत्र, अन्यं ह्यसौ वधकः प्राप्तमपि तत्सम्बन्धिनं पुत्रमपि न मारयति । स हि तस्मिन्नेव कृतागसि वैरिणि तद्वधकचित्तं मनसा समादाय गृहीत्वा इत्यर्थः । अमुक्तवैरः दिया वा रातो वा जाव जागरमाणे वा अमित्तमिच्छासंठिते जाव | चित्तदंडे एवामेव बाले । एवमवधारणे । एवमसौ बालः सव्वेसिं पाणाणं । किमिति वाक्यशेषः । पत्तेयं चित्तं
समादाय कतरं चित्तं समादाय?, वधकचित्तमित्यर्थः । दिया वा जागरमाणे वा अमित्रभूते, मिच्छासं० णिच्चं जाव | दंडे भवति ।।७५०॥
(मू०) चोदक:-णो इणद्वे समढे । इह खलु बहवे पाणा जे इमेणं सरीरसमुस्सएणं णो दिट्टा वा ने सुया वा नाभिमता वा विण्णाया वा जेसिं णो पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले । (सूत्र ७५१)
॥२५३॥