________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २५४ ॥
द्वितीयश्रुतस्कन्धे चतुर्थ
मध्ययनम्
(च०) सो चेव चोदओ पुच्छिऊण एवं पच्छा भणति, 'णो 'त्ति । स्याद्वद्धि:-कथं न भवति? पच्छा सो चेव | चोदओ भणति-इध खलु इमेण (सरीर)समुस्सएण शरीरं चक्षुरादीनां इन्द्रियाणां मनसश्चाधिष्ठानं । इमेनेति मदीयेन। | पण्णवर्ग वा भणति-त्वदीयेन चक्षुषा । तदीयेन चक्षुषा न दिट्ठा पुव्वा सूक्ष्मत्वात्सन्निकृष्टा अपि, स्थूलमूर्तयस्तु | विप्रकृष्टत्वान्न दृश्यन्ते । तस्मान्नो दृष्टा, श्रोत्रेण न श्रुता, मनसा न [सु](म)ता। एभिरेव त्रिभिः चक्षुःश्रोत्रमनोभिर्यथाविषयं | दृष्टश्रुत[सु](म)तैरपि विज्ञाता न भवन्ति । जम्हा य ते तेण ण दिट्ठा वा सुता वा विण्णाया वा अणवकारिणो अनुपयुज्यमानाश्च इत्यतः तस्य तेसु णो पत्तेयं दिया वा जाव जागरमाणे वा अमित्त जाव दंडे । कथं भविष्यति इति पडिसेहो अणुवत्तइ चेव ॥७५१॥
(मू०) आचार्य आह-तत्थ खलु भगवता दुवे दिटुंता पण्णत्ता, तं०-सन्निदिटुंते य असण्णिदिटुंते य।।
[१]से कितं सण्णिदिटुंते? सण्णिदिटुंते जे इमे सण्णिपंचिंदिया पज्जत्तगा एतेसिंणं छज्जीवनिकाए। | पडुच्च तं०-पुढविकायं जाव तसकायं, से एगतिओ पुढविकाएण किच्चं करेति वि कारवेति वि । तस्स णं एवं भवति-एवं खलु अहं पुढविकाएणं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवति
॥ २५४॥