SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २४९ ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् य से कम्मे कज्जति । जहा से वहए तस्स वा गाहावतिस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्त समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे भवति, एवामेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते जाव चित्तदंडे भवइ । (सूत्र ७५०) (चू०) एवं वदंतं चोदगं पण्णवगे एवं वदासी-'जं मया पुव्वुत्तं ।' स्यात् किमुक्तं? 'असंतएण मणेण पावएणं जाव पावे कम्मे कज्जति ।' तत्सम्यक् न मिथ्येत्यर्थः । 'कस्स णं तं हेतुं' कस्माद्धेतोरित्यर्थः ? तत्थ छज्जीवनिकाया हेतुं, न व्यापादयितव्याः, इति हेतुरुपदेशप्रमाणं, 'तं जधा-पुढविकाइया जाव तसा ।' इच्चेतेहिं छहिं जीवनिकाएहिं कदाचिदपि न तस्य अवधकचित्तमुत्पद्यते । अनुत्पद्यमाने च अवधकचित्ते तस्य (अ)प्रत्याख्यानिनः तेसु आता अपडिहतअपच्चक्खातपावकम्मो । अपडिहतअपच्चक्खातपावकर्मत्वादेव चास्य ‘णिच्चं पसढ' जाव दंडे । णिच्चं सव्वकालं । भृशं शठं प्रशठं । सततं निरन्तरमित्यर्थः । विविधो ॥२४९॥ १. मए-मूले । २. तसकाइया-मूले । ३. ......... कम्मे-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy