________________
श्रीसूत्रकृताङ्गचूर्णि:
।। १५८ ।।
कूडमाणाओ अप्पडिविरया, सव्वातो आरंभसमारंभातो अप्पडिविरया सव्वातो करण-कारावणातो | अप्पडिविरया जावज्जीवाए, सव्वातो पयण-पयावणातो अप्पडिविरया, सव्वातो कुट्टण-पिट्टण-तज्जण| तालण-वह-बंधपरिकिलेसातो अप्पडिविरता जावज्जीवाए, जे यावऽण्णे तहप्पगारा सावज्जा अबोहिया | कम्मता परपाणपरितावणकरा जे अणारिएहिं कज्जंति ततो वि अप्पडिविरता जावज्जीवाए ।
से जहाणामए केइ पुरिसे कलम - मसूर - तिल - मुग्ग-मास- णिप्फाव-कुलत्थ-आलिसंदगपलिमंथगमादिएहिं अयते कूरे मिच्छादंडं पउंजति, एवमेव तहप्पगारे पुरिसजाते तित्तिर- वट्टग-लावगकवोत-कविंजल-मिय-महिस - वराह-गाह - गोह - कुम्म - सिरीसिवमादिएहिं अयते कूरे मिच्छादंडं पउंजति ।
जाविय से बाहिरिया परिसा भवति, तं जहा- दासे ति वा पेसे ति वा भयए ति वा भाइल्ले ति वा | कम्मकरए ति वा भोगपुरिसे ति वा तेसिं पि य णं अन्नयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं दंडं निव्वत्तेइ, तं जहा - इमं दंडेह, इमं मुंडेह, इमं तज्जेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थच्छिण्णयं
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
।। १५८ ।।