________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ १५९ ॥
| करेह, इमं पायच्छिण्णयं करेह, इमं कण्णच्छिण्णयं करेह, सीस-मुहच्छिण्णयं करेह, इमं नक्क- उट्ठच्छिण्णयं | करेह, वेगच्छ [च्छिण्णयं करेह, ] हिययुप्पाडिययं करेह, इमं णयणुष्पाडिययं करेह, [ इमं ] दसणुप्पाडिययं | करेह, इमं वसणुप्पाडिययं करेह, जिब्भुप्पाडिययं करेह, ओलंबितयं करेह, उल्लंबिययं करेह, घंसियं | करेह, घोलियं करेह, सूलाइ अयं करेह, सूलाभिण्णयं करेह, खारवत्तियं करेह, वब्भवत्तियं करेह, दब्भवत्तियं करेह, सीहपुच्छियगं करेह, वसहपुच्छियगं कडग्गिदड्डूयं कागणिमंसखावितयं भत्तपाणनिरुद्धयं [ करेह, ] | इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभेणं कुमारेणं मारेह |
जाविय से अभितरिया परिसा भवति, तं जहा माता ती वा पिता ती वा भाया ती वा भगिणी ति | वा भज्जा ति वा पुत्ता इ वा धूता इ वा सुण्हा ति वा, तेसिं पि य णं अन्नयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं दंडं णिवत्तेति, सीओदगवियडंसि ओबोलेत्ता भवति जहा मित्तदोसवत्तिए जाव अहिते | परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिडुंति परितप्यंति ते दुक्खण-सोयण-जूरण-तिप्पण| पिट्ट (ड्ड ) ण-परितप्पण - वह बंधणपरिकिलेसातो अपडिविरया भवंति ।
द्वितीय
श्रुतस्कन्धे
द्वितीय
मध्ययनम्
।। १५९ ।।