________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ७८ ॥
(चू० ) एवं मंता अंतोधम्मेण से भिक्खू विरते पाणातिवायाओ जाव परिग्गहाओ । तत्परिपालनार्थमेव उत्तरगुणेवि रक्ख । तं जहा - णो दंतवणेणं दंते धोवेज्जा गिलाणो अगिलाणो वा विभूसावडिए । आया वा णो अंजणं गिलाणो वा रोगा पडिक्कमं णो वमणविरेयणं वा कुज्जा, (णो) धूवर्णेतमवि धूमं पिव्वति कासादिप्रतिघातार्थम् ॥६८१||
(मू०) से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोभे उवसंते परिनिव्वुडे । णो आसंसं पुरतो करेज्जा - इमेण मे दिवेण वा सुएण वा मुएण वा विण्णाएण वा इमेण वा सुचरिय-तव-नियमबंभचेरवासेणं इमेण वा जायामातावुत्तिएणं धम्मेणं इतो चुते पेच्चा देवे सिया, कामभोगा वसवत्ती, सिद्धे वा अदुक्खमसुभे, एत्थ वि सिया, एत्थ वि णो सिया । ( सूत्र ६८२ )
(०) एवं मूलगुणोत्तरगुणेसु सुसंवृतात्मा' से भिक्खू अकिरिए० ।' नास्य क्रिया विद्यते सोऽयमकर्म्मबन्धक इत्यर्थ: । 'लूष हिंसायां ।' (पा.धा. भ्वादि ६७८) अहिंसक इत्यर्थः । अकसायाणं णेव्वाणंति का अकोहे जाव १. दंतपक्खालणेणं दंते पक्खालेज्जा- मूले । २. णो वमणं णो धूमं मूले । ३. णो धूमं तं पि आविए-मूले । ४. काउं-CI
द्वितीयश्रुतस्कन्धे
प्रथम
मध्ययनम्
1192 11