SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि ॥ ७९ ॥ अलोभे । स एवं मूलगुणउत्तरगुणसंवुडो भवति जति कसायग्रहं करेइ । कसाइतो पुण मूलगुणे उत्तरगुणे य खिप्पं | अतिचरति । जो पुण अकोहो जाव अलोभो सो चेव उवसंतो भवति । सकसायी अणुवसंतो चेव । परिणिव्वुडोत्ति | जहा उन्होदगं उण्हाणं समाणं परिणिव्वुडेत्ति वुच्चइ । एवं कसायोवि उसिणो । तदुवसमे परिनिव्वुडे वुच्चति । एवं ताव इहलोइएसु विरतो । अथवा पारलोइया कामभोगा किमासंसितव्वा ? णेति उच्यते, परलोइएसु कामभोगेसु 'णो 'आसंसा पुरतो' काउं विहरेज्जा । कथमिति ? 'इमेण मे दिवेण वा ।' दिट्ठ धम्मफलमिहेव, तं जहाआमोसही विप्पोसही अक्खीणमहाणसिआ चारणविउव्विणिड्ढिपत्ताणि । परलोए सग्गं सुकुलपच्चायादिमादी । सुतं अद्दक्खाणएसु धम्मिलबंभदत्तादी । 'मन ज्ञाने ।' (पा.धा. दिवादि ७०) मुतं सयमेव जातीस्सरणादिएहिं । तेहिं | चेव दिट्ठसुतमुतेहिं विविधं विसिद्धं वा णातं विण्णातं, इमेण वा 'सुचरिततवणियम० ।' सुट्टु चरितं सुचरितं । तवो बारसविधो । नियमो इंदियनोइंदिय० । ब्रह्मणश्चरणं बंभचेरं चारित्रमित्यर्थः । 'इमेण वा जातामातावुत्तिएण धम्मेण' यात्रा मात्रा यस्य वृत्तिः स भवति यात्रामात्रावृत्तिकः, यात्रा नाम मोक्षयात्रा । मात्राऽल्पपरिमाणा या १. आसंसं पुरतो करेज्जा - मूले। I द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ ७९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy