________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ८० ॥
| वृत्तिराहारादी, उक्तञ्च - ' यात्रामात्राशनो भिक्षुः, परिशुद्धमलाशयः । विविक्तनियताचारः, स्मृतिदोषैर्न बाध्यते ॥१॥' ( ) इतो चुतो देवे सिया । 'कामकामी 'ति यानीप्सितान् कामान् कामयते तान् लभते । वसवत्ति ति वसे इंदियाणि जस्स चिट्ठति । कामकामीवसवत्तिगहणेण अट्ठविधं लोइयं इस्सरियं सूइतं । तं जहा अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यं ईशित्वं वशित्वं यत्रकामावसायित्वम्, 'सिद्धे वा अदुक्खमशुभे 'त्ति । एते चेव अट्ठविधा सिद्धा । ते इच्छाए सुहं वा दुक्खं वा भवति । 'एत्थवि सिया एत्थवि णो सिय'त्ति । एरिसओ भवामि । एरिसमिति एरिसओ देवो भवामि, एरिसओ वा पुरिसो, इत्थिरूवइस्सरिउववेदो वा । एरिसया च मे सद्दादयो विसया भवंतु। एवमादिआसंसप्पयोगं पुरतो काउं णो विहरेज्जा ॥ ६८२ ॥
।
(मू०) से भिक्खू सद्देहिं अमुच्छिए, रूवेहिं अमुच्छिए, गंधेहिं अमुच्छिए, रसेहिं अमुच्छिए, फासेहिं । अमुच्छिए, विरए कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायातो अरतीरतीओ मायामोसाओ मिच्छादंसणसल्लाओ, इति से महता आदाणातो १. चुते पेच्चा देवे - मूले । २. कामभोगा-मूले।
द्वितीयश्रुतस्कन्धे
प्रथम
मध्ययनम्
॥ ८० ॥