SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥८१॥ उवसंते उवट्ठिते पडिविरते । (सूत्र ६८३) द्वितीय(चू०) स एवं भिक्खू सद्देहिं अमुच्छितो जाव फासेहिं । विरतो कोहातो जाव मिच्छादसणसल्लाओ । जहा श्रुतस्कन्धे | अमुच्छितो सद्दादिएसु विसएसु सुभेसु, असुभेसुवि अदुढे । विरतो कोहातोत्ति णिग्गहपरो । णिक्खीणा सव्वसो | प्रथमचेव, उत्तरगुणा एते जे मुत्ता अमुच्छितेत्ति । 'इति से महता आदाणातो।' इतिः परिसमाप्तौ उपप्रदर्शने वा । कस्स। मध्ययनम् आदाणं? कोहादी एक, अथवा आरंभो पयणादी परिग्गहो वा सचित्तादी कामभोगा सण्णातगा सरीरं वा । महंति| महंतं एतं कम्मादाणं । सद्दाणं अमुच्छितेऽद्वेषो वा । यथाऽग्निः क्षीणेन्धन उवसंतो ण डहति । उवसंतो मोक्खं तु । | धम्ममुट्ठितो उपसृत्य उपरतो। हिंसादिकर्मसु आयरियसगासे वा अविरतिप्रतिविरतो पडिविरतो ॥६८३|| ___(मू०) से भिक्खूजे इमे तस-थावरा पाणा भवंति ते णो सयं समारभति, णो वऽण्णेहिं समारभावेति, अण्णे समारभंते वि न समणुजाणइ, इति से महता आदाणातो उवसंते उवट्टिते पडिविरते । (सूत्र ६८४) ॥८१ ॥ | १. से भिक्खू सद्देहि.....फासेहिं अमुच्छिए, विरए कोहाओ.....मिच्छादसणसल्लाओ-मूले। २. सद्दा णंदि अमुच्छिते....A.B.C.D.E.EGH.II
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy