________________
चूर्णिः
मध्ययनम्
(चू०) से भिक्खू भवति, जे इमे तसथावरा विषयार्थम् । अचिन्त्यत्वादुपदेशकत्वाच्च पूर्वं च तसा उपात्ता, ते श्रीसूत्रकृताङ्गमा
द्वितीयविषयार्थं ण सई समारभति पचइ योगत्रिककरणत्रिकेण । अहिंसा गता ॥६८४||
श्रुतस्कन्धे ॥८२॥ (मू० ) से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हति, नेवण्णेण । प्रथम
परिगिण्हावेति, अण्णं परिगिण्हंतं पिण समणुजाणइ, इति से महया आदाणातो उवसंते उवट्ठिते पडिविरते।। (सूत्र ६८५)
(चू०) से भिक्खू जे इमे सचित्ता अचित्ता मीसा सद्दा रूवा कामा गंधरसफासा भोगा। सचित्ता दुपदादी। दुपदेसु सद्दादी इत्थीपुरिसगीतहसितभणितसद्दा कोइलसुयमयणसलागाहंसाण वा । (रूवं) एतेसिं चेव अण्णेसि । चालंकितअणलंकिताणं मणुआणं तिरियाणं च हंसमयूराणां । रुतसंपण्णे णामेगे णो रूवसंपण्णे० चतुब्भंगो । चउप्पदसद्दा हयहेसितहत्थिगुलुगुलाईयं वसभढक्कितादी। रूवं एतेसिं चेव अण्णेसिं च। अपयसद्दा पासवणपवादादी । वातेरियाण वा सालीणं रुक्खाणं तणाणं वा अचित्ताणं । 'तेसि णं भंते ! तणाणं मणीण य केरीसए सद्दे १. णो सयं-मूले । २. से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो....मूले । ३. भणिति-E।
॥८२॥