SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ८३ ॥ | किण्णरवरे 'त्यादि विभासा । वीणादीणं वा मीसाणंपि भासितव्वा, सद्दे वेणुसद्दो रूवे अलंकिताणं । वुत्ता का[मे](मा) । भोगा सचित्ता गंधा दुपदाणं पद्मोच्छ्वासा मणुआ, रसो तत्थेव, फासो इत्थीणं, चउप्पदे वि दाणगंधो, रसोवि तत्थेव, फासो आसपट्ठादीणं । रसेसु पुप्फफलाणं च रसो। अचित्ते गंधो कत्थूरियादीणं गंधदव्वाणं वा संजोइमाणं असंजोइमाणं | वा, रसे सक्करादीणं, फासे हंसतूलादीणं । एते कामभोगे योगत्रिककरणत्रिकेण णेव सयं परिगिण्हेज्जा ३ ॥६८५॥ (मू०) से भिक्खू जंपि य इमं संपराइयं कम्मं कज्जइ णो तं सयं करेति, नेवऽन्नेणं कारवेति, अन्नं पि करेंतं णाणुजाणति, इति से महता आदाणातो उवसंते उवट्ठिते पडिविरते । ( सूत्र ६८६ ) (चू० ) ' से भिक्खू जं इमं संपराइयं कम्मं कज्जइ ।' सम्पराए भवं संपराईयं संपरेंति वा जेण तासु तासु | गतिसु संपराइयं । अवरक्षणादिषु न कृतमात्रं संवेद्यते । तच्च तत्प्रदोषनिह्नवमात्सर्यान्तरायासातनोपघातैर्बध्यते जाव अन्तरायं । ते कर्म्महेतवः नापि स्वयं करोति ३ ||६८७|| (मू०) से भिक्खू जं पुण जाणेज्जा असणं वा ४ अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाइं १. किण्णरवरित्यादि - E । २. णो सयं परिगिण्हति मूले। ३. जंपि य इमं मूले। द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ ८३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy