________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
॥८४॥
भूयाइं जीवाई सत्ताई समारंभ समुद्दिस्स कीतं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्टदेसियं चेतियं सिता तं णो सयं भुंजइ, णो वऽन्नेणं भुंजावेति, अन्नं पि भुंजंतं ण समणुजाणइ, इति से महता आदाणातो उवसंते उवट्ठिते पडिविरते से भिक्खू । ( सूत्र ६८७) ___ (चू०) से भिक्खू जं पुण जाणेज्जा असणं वा ४।' आहारो इदाणिं यस्मादुक्तं 'नाशरीरश्चरेत् धर्म, नाशरीरस्तपश्चरेत् । तस्मात्सर्वप्रयत्नेन, कर्त्तव्यं देहरक्षणम् ॥१॥'( ) उक्तञ्च 'धम्मं णं चरमाणस्स | पंच णिस्साठाणा पण्णत्ता इत्यादि ।' ( ) कण्ठ्यम् ॥६८७।। __(मू०) अह पुणेवं जाणेज्जा, तं०-विज्जति तेसिं परक्कमे जस्सट्ठाते चेतितं सिया, तं जहा-अप्पणो
से, पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, राईणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, | आदेसाए, पुढो पहेणाए, सामासाए, पातरासाए, सण्णिधिसंणिचए कज्जति इहमेगेसिं माणवाणं भोयणाए। | तत्थ भिक्खू परकड-परणिट्ठितं उग्गमुप्पायणेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिसितं एसियं वेसियं सामुदाणियं पण्णमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजातामातावुत्तियं
॥८४॥