SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥८५॥ श्रुतस्कन्धे बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, तं जहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं । द्वितीयवत्थकाले, लेणं लेणकाले, सयणं सयणकाले । ( सूत्र ६८८) । (चू०) अह पुणेवं जाणेज्जा विज्जति तेसिं परक्कमे० ।' हिंसादिप्रवृत्तिः पराक्रमः प्रकरणमित्यर्थः, प्रथमआतपरउभयपराक्रमः स्वभावः धर्मः जस्स अट्ठाए अप्पणो परस्स य भंगा ४ । चेतितं कृतं करिष्यमाणं वा । मध्ययनम् तत्किमर्थं ? उच्यते-अप्पणो से पुत्ताईणं भोजणाएत्ति । 'भुज पालनाभ्यवहारयोः ।' (पा.धा. रुधादि १७) यत्पालनीयं अभ्यवहरणीयं च वस्त्राभरणादि आहारश्च । एवं तस्स सअट्ठाए णिट्ठिते । तत्थ भिक्खू परकडपरणिट्टितं तस्स कडं तस्स णिट्ठितं भंगा ४ । उग्गमोप्पादणाए १६ (-१६) एसणा १० । सत्था, 'शसु हिंसायाम् ।' (पा.धा. | भ्वादि ७२८) शसति तेनेति शस्त्रं-अग्न्यादि, सत्थेण झामितं जीवभावात् । सत्थादीतं सत्थेण अजीवभावपरिणमितं | जीविता वा पारणामितं वण्णादीहिं । अवहिसितं उग्गमदोसादी, तं एसणिज्जं एसियं वेसियं न दूत्यादि । अहवा जहा वेसीयाणि रूपादि जोएति तंपि सामुदाणियं । एतत्प्रज्ञस्यासणं पिण्डकप्पियस्सेत्यर्थः । अहवा पण्णग्गह(णे)णं १. जाणेज्जा तं० विज्जति-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy