SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ८६ ॥ कुसणं घेप्पेति असणग्गहणा [उदाणो अवबवबादि] (ओदणो अवयवादी) वा । कारणट्ठा वेदणादी । पमाणं बत्तीसं । बिलमिव जहा बिले पण्णओ पविसति ण य तं बिलं आसातेमित्ति काउं सम्मिलावेति तडाई । जहा वा किंचि बिले छुब्भति ण तं बिलं संमिलावेंति आसादेन्ति वा । पण्णउत्ति जहा पण्णओ किंचि मंडुक्कादि अणासार्दितो ग्रसति । भूतेण तुल्लेणं । एवं साधूवि णो वामातो हणुवातो दाहिणं हणुवातं दाहिणओ वा वामं । अण्णं अण्णकाले । कालो | दुविधो-गहणकालो परिभोगकालो य। 'छुहितो भिक्खावेलाए० ।' ( ) 'अकाले चरसि० ।' (द.वै.१६४) तिसितो पाणं पिवति । पुव्वं व भुंजति मज्झे पाणगं पिबति । वत्थं जम्मि काले परिभुज्जति उदुवासेसु वा । वासे वासत्ताणं । सीते वा लेणं । लयति लीयतेऽस्मिन्निति लेणं सेज्जा गहिता जहा य सोतव्वं । पडिमापडिवण्णए ण विणण विणा वि सेज्जाए वसति सुसाणादिसु उडुबद्धे । वासारत्ते सेज्जं उवलीयति । सेसा णिच्चं सेज्जं सयंति। 'सयणं सयणकाले 'त्ति संथारसेज्जा गहिता । जेण य विहिणा सुप्पति ॥ ६८८ ॥ (मू०) से भिक्खू मातणे अण्णतरं दिसं वा अणुदिसं वा पडिवण्णे धम्मं आइक्खे विभए किट्टे १. भुंजेति - I। २. वासासु - J द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ ८६ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy