________________
श्रीसूत्रकृताङ्ग– चूर्णि:
1129 11
उवट्ठितेसुं वा अणुवट्ठितेसु वा सुस्सूसमाणेसु पवेदए संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं | मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवीइ किट्टए धम्मं । (सूत्र ६८९ )
(०) से भिक्खू मात्रज्ञः आहारोवधिसयणस्वाध्यायध्यानादीनां मात्रां जानातीति, अण्णतरं दिसं वा रीयमाणे | आइक्खेज्ज धम्ममाइक्खे जहा धुते ॥ ६८९ ॥
(मू०) से भिक्खू धम्मं किट्टमाणे णो अन्नस्स हेउं धम्मं आइक्खेज्जा, णो पाणस्स हेउं धम्मं आइक्खेज्जा, णो वत्थस्स हेडं धम्मं आइक्खेज्जा, णो लेणस्स हेडं धम्मं आइक्खेज्जा, णो सयणस्स हेउं धम्मं आइक्खेज्जा, | णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खिज्जा, गण्णत्थ कम्मणिज्जरट्ठताए धम्मं आइक्खेज्जा । ( सूत्र ६९० )
(चू०) से भिक्खू धम्मं कहेमाणो णो अण्णस्स हेतुं पाणवत्थलेणसयण० णो अण्णेसिं विरूवरूवाणं
द्वितीय
श्रुतस्कन्धे
प्रथम
मध्ययनम्
॥ ८७ ॥