SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग– चूर्णि: 1129 11 उवट्ठितेसुं वा अणुवट्ठितेसु वा सुस्सूसमाणेसु पवेदए संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं | मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवीइ किट्टए धम्मं । (सूत्र ६८९ ) (०) से भिक्खू मात्रज्ञः आहारोवधिसयणस्वाध्यायध्यानादीनां मात्रां जानातीति, अण्णतरं दिसं वा रीयमाणे | आइक्खेज्ज धम्ममाइक्खे जहा धुते ॥ ६८९ ॥ (मू०) से भिक्खू धम्मं किट्टमाणे णो अन्नस्स हेउं धम्मं आइक्खेज्जा, णो पाणस्स हेउं धम्मं आइक्खेज्जा, णो वत्थस्स हेडं धम्मं आइक्खेज्जा, णो लेणस्स हेडं धम्मं आइक्खेज्जा, णो सयणस्स हेउं धम्मं आइक्खेज्जा, | णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खिज्जा, गण्णत्थ कम्मणिज्जरट्ठताए धम्मं आइक्खेज्जा । ( सूत्र ६९० ) (चू०) से भिक्खू धम्मं कहेमाणो णो अण्णस्स हेतुं पाणवत्थलेणसयण० णो अण्णेसिं विरूवरूवाणं द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् ॥ ८७ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy