SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥८८॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् | पूयासक्कारसद्दरूवगंधादिकामभोगाणं, णण्णत्थ धम्मं णिज्जरट्ठताए ॥६९०॥ __ (मू०) इह खलु तस्स भिक्खुस्स अंतियं धम्मं सोच्चा णिसम्म उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, जे ते तस्स भिक्खुस्स अंतियं धम्म सोच्चा णिसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, ते एवं सव्वोवगता, ते एवं सव्वोवरता, ते एवं सव्वोवसंता, ते एवं सव्वत्ताए परिनिव्वुडत्ति बेमि । (सूत्र ६९१) (चू०) इति खलु हेतुं । एवं णिरुवधं णिरासंसं धम्मं । तस्स भिक्खुस्स अंतियं जो सो उड्ढदिसमागतो तीरट्ठी | तस्स अंतिए धम्म सोच्चा तं सद्दहमाणा उट्ठाए धीरा अस्सि धम्मे सुट्ठिता । ते एवं सव्वोवगता सर्वात्मना उवगता इत्यर्थः । बाहिरेण अभितरकरणेण य आचार्यसमीपं गत्वा उपेत्य संता, सर्वतो सव्वमेव संता, उण्होदगं वा उसिणं होऊण पच्छा कमेण सर्वात्मतया णिव्वुडा परिणिव्वुडा ॥६९१॥ ___(मू०) एवं से भिक्खू धम्मट्ठी धम्मविदू नियागपडिवण्णे, से जहेयं बुतियं, अदुवा पत्ते पउमवरपोंडरीयं | अदुवा अपत्ते पउमवरपोंडरीयं । (सूत्र ३९२) १. कम्मणिज्जरट्ठताए धम्म आइक्खेज्जा-मूले । २. इह खलु तस्स-मूले । ३. उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, जे ते तस्स भिक्खुस्स अंतियं धर्म | सोच्चा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, ते एवं.......मूले । ४. ते एवं सव्वोवरता, ते एवं सव्वोवसंता-मूले। ॥८८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy