________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ७७॥
(चू०) से बेमि० ।' जे अतीता अणंता जे अ पडुप्पन्ना साम्प्रतं वर्धमानस्वामिकाले पण्णरससु कम्मभूमीसु जे आगमेस्सा अणंता अरहंता भगवंतो सव्वे ते एवमाख्यातवन्तः एवमाख्यास्यन्ति अर्थतः । अतीतानागतकालग्रहणं
द्वितीय
श्रुतस्कन्धे । सूत्रेण तु वर्तमानकालो गृहीतः । सर्वे ते एवमाइक्खंति । आकारकथनं आख्यानं । यथा 'अवलोअणं दिसाणं ।'
प्रथमनत्वेवमाकारेण भगवन्तो अरहन्तः धम्ममाइक्खंति, किन्तु भाषया आख्यान्ति । भाषमाणा अपि भृशं ज्ञापयन्ति प्रज्ञापयन्ति | मध्ययनम् || भृशं रूपयन्ति प्ररूपयन्ति । स्याद्वादतो वा रूपयन्ति । उक्तं हि-'नानामार्गप्रगममहती० ।'( ) किं तं । प्ररूपयन्ति ? सव्वे पाणा ण हंतव्वा । 'हन हिंसागत्योः' (पा.धा. अदादि २)। आज्ञापनं प्रसह्याभियोगः तद्यथा कुरु याहीत्येवं । 'ण परितावेयव्वा, ण उद्दवेयव्वा, एस धम्मे धुवे।' ध्रुवः नित्यं तिष्ठति सर्वकर्मभूमिषु । नितिओ | नित्यः । शश्वद्भवतीति शाश्वतः । एगट्ठाई वा ।।६८०॥ ___ (मू०) एवं से भिक्खू विरते पाणातिवातातो जाव विरते परिग्गहातो । णो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं, णो वमणं, णो धूमं तं (णो धूमणेत्तं ) पि आविए । (सूत्र ६८१) १. सव्वे पाणा जाव सव्वे सत्ता न हंतव्वा-मूले । २. ण अज्जावेयव्वा ण परिघेत्तव्वा-मूले।
॥७७॥