SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥७६ ॥ हमइ तालिज्जइ एगट्ठा । देसि वा आसज्ज अण्णमण्णत्थ वुच्चति । जहा ओयणो कूरो भत्तं ददाति । एक एवार्थः अण्णण्णधाऽभिलवेति । एवमाहननक्रियायां केइ आउडत्ति भणंति, केइ हम्मतित्ति भणंति, केइ तालिन्तित्ति भणंति, द्वितीय श्रुतस्कन्धे | केइ पुण तिहिवि पगारेहिं । नातिगाढं दुक्खं परितावणा, जेण वा मरणसंदेहे ण भवति । किलावणं पुण मुच्छा। प्रथममुच्छकरणं जाव लोमुक्खणण। लूयते लुनन्ति वा तमिति लोमं । दुक्खाविज्जंतो अंगाई अक्खिवंतो हिंसंति करोति।। मध्ययनम् | इच्चेवं जाण सव्वे पाणा जाव दुक्खं पडिसंवेदेति । एवं अंतोधम्मेण जाणित्ता सव्वे पाणा ण हंतव्वा ॥६७९॥ ____ आह-किमयं धर्मो वर्धमानस्वामिनैव प्रणीतः आहोस्वित् वृषभाद्यैरपि तीर्थकरैरन्यैश्च ततः परेणातिकान्तैः ? | किमिति ? जमुत्तं सव्वे पाणा० । एवं शिष्येण चोदिते आचार्यवाक्यं___(मू०) से बेमि-जे य अतीता जे य पडुप्पण्णा जे य आगमेस्सा अरहंता भगवंता सव्वे ते एवमाइक्खंति, एवं भासेंति, एवं पण्णवेंति, एवं परूवेंति-सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण, परिघेतव्वा, ण परितावेयव्वा, ण उद्दवेयव्वा, एस धम्मे धुवे णितिए सासते, समेच्च लोगं खेतन्नेहिं । पवेदिते। (सूत्र ६८०) ॥७६॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy