SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१६॥ श्रीसूत्रकृताङ्गद्वितीयश्रुतस्कन्धचूर्णेः संशोधने उपयुक्ताः सर्वा हस्तलिखितझेरोक्सप्रतयो मया श्रीजिनशासनआराधनाट्रस्टसकाशात्प्राप्ताः। श्रीजिनशासनआराधनाट्रस्टस्य सर्वज्ञानालयानाञ्च व्यवस्थापकेभ्यो धन्यवाद ददामि । परमपूज्य-वैराग्यदेशनादक्ष गुरुदेव-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां कृपयैव मयाऽस्य ग्रन्थरत्नस्य संशोधनं कृतम् । अत्र प्रसङ्गे गुरुदेवान्कृतज्ञभावेन वन्दे । अस्य ग्रन्थरत्नस्य संशोधने सम्पादने च मतिमान्द्याद्या काचित् क्षतिर्जाता स्यात्तत्कृते क्षमा याचे बहुश्रुतांश्च तत्संशुद्ध्यै प्रार्थये । अस्य ग्रन्थरत्नस्य पठनेनाऽधिकारिसाधवो रहस्यार्थाज्ञात्वा शीघ्रं निर्वाणमाप्नुवन्त्वित्यभिलपति - वि.सं. २०६८ द्वि.भा. शुक्ला गान्धीनगरः ८ वात्सल्यनिधि-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराणां शिष्याणुः मुनिरत्नबोधिविजयः । | ॥१६॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy