SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥२४१॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् इदाणि किरिया। सा जधा किरियट्ठाणे । भावपच्चक्ख(णे)णाधिकारो भावकिरियाए पयोगकिरियाए समुदाणकिरियाए य । तस्स रक्खणट्ठा भावप्रत्याख्यानं, तदिह वर्ण्यते । कहं होज्ज हु तप्पइयं अप्रत्याख्यानित्वं अपच्चक्खा[णं](ण)किरियासु वट्टमाणस्स? अप्रत्याख्यानिनश्च किया कर्मेत्यनान्तरमिति कृत्वा अवश्यमेव कर्मबन्धो भवति, ततः संसारो दुःखानि च इत्यर्थः । अप्रत्याख्यानं वर्जयित्वा प्रत्याख्याने प्रयतितव्यम् । णामणप्फण्णो गतो। सुत्तालावे सुत्तं उच्चारेतव्वं (मू०) सुयं मे आउसंतेणं भगवता एवमक्खातं-इह खलु पच्चक्खाणकिरिया नामज्झयणे, तस्सणं अयमद्वे-आया अपच्चक्खाणी यावि भवति, आया अकिरियाकुसले यावि भवति, आया मिच्छासंठिए यावि भवति, आया एगंतदंडे यावि भवति, आया एगंतबाले यावि भवति, आया एगंतसुत्ते यावि भवति, आया अवियारमण-वयस-काय-वक्के यावि भवति, आया अप्पडिहयअपच्चक्खायपावकम्मे यावि भवति । एस खलु भगवता अक्खाते असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते । से बाले अवियारमण-वयस-काय-वक्के सुविणमवि ण पस्सति, पावे ॥ २४१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy