________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २४०॥
द्वितीयश्रुतस्कन्धे
चतुर्थमध्ययनम्
जावज्जीवाए पच्चक्खाताई । कोई विगतीओवि सव्वातो जावज्जीवाए पच्चक्खाति । यदि दिणं वा कोइ सव्वातो पच्चक्खति । कोइ महाविगतिवज्जाणं आगारं करेइ । सावगावि केवि जावज्जीवाए मज्जमंसाणि वज्जति । दव्वेण पच्चक्खाणं जधा रजोहरणेण हत्थगतेण पच्चक्खाति, दव्वहेतुं वा पच्चक्खाइ जधा धम्मिल्लस्स, दव्वभूतो वा जो | अणुवयुत्तो । गतं दव्वपच्चक्खाणं । अतित्थ समण अतित्थ बंभणत्ति पडिसेध एव, जधा कोइ केणइ जाइतो किंची भणति-ण देमित्ति। भावपच्चक्खाणं दुविधं
(नि०) मूलगुणेसु य पगयं पच्चक्खाणे इहं अधीगारो।
__ होज्ज हु तप्पच्चइया अप्पच्चक्खाणकिरिया उ॥१८०॥ (चू०) मूलगुणउत्तरगुण ।' मूले सव्वं देसं च उत्तरगुणे सव्वं देसं च विभासा । गतं पच्चक्खाणं ।
॥ २४०॥
१. मूलगुणेसु य पगयं-मुद्रितनिर्युक्तौ । २. मूले सव्वं देसं च विभासा-A,C,GI