SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि ॥ २३९ ॥ चउत्थं अज्झयणं 'पच्चक्खाणकिरिया' (चू० ) एवमाहारगुप्तस्य सतः पापं कर्म्म न बध्यते, (न) अप्रत्याख्यातस्य इत्यर्थः । तेनाध्ययनं [अ] पच्चक्खाणकिरिया णाम । अनुयोगद्वारप्रक्रमः, णामणिप्फण्णे अ पच्चक्खाणकिरियापदट्ठाणं । (नि० ) णामं ठवणा दविए अइच्छ पडिसेहए य भावे य । एसो पच्चक्खाणस्स छव्विहो होइ णिक्खेवो ॥ १७९ ॥ (चू० ) ' णामं ठवणा गाथा० ।' दव्वपच्चक्खाणंति दव्वेण वा पच्चक्खाणं दव्वभूतो वा पच्चक्खति । तत्र द्रव्यस्य द्रव्ययोः द्रव्याणां वा पच्चक्खाणं । जो जं सचित्तं वा अचित्तं वा दव्वं पच्चक्खति तं दव्वं । तं साधूण (सा) व [ग] (गा) ण य । साधूण सचित्तादिसव्वदव्वाणि जावज्जीवाए पच्चक्खाताई, सावगोवि य कोई जावज्जीवाए आक्कायजं सव्वं सचित्तं कन्दमूलफलानि पच्चक्खाति । कोइ सचित्तं आउक्कायं वज्जेइ । अचित्तं मज्जमंसादी I १. ........... करियपदट्ठाणं- J । द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ २३९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy