SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥२४२ ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् से कम्मे कज्जति । (सूत्र ७४८) (चू०)'सुतं मे आउसंतेणं भगवता०।' इह खलु (ए)तस्याध्ययनस्यायमर्थः-तत्र प्रत्याख्यानिनः आत्मनः पच्चक्खाणं भवति तदधिकृत्योच्यते-'आता(अ)पच्चक्खाणी यावि भवति।' आत्मग्रहणं आत्मन एव प्रत्याख्यानं भवति, न घटादीनाम्। कतरस्यात्मनः? यस्याप्रत्याख्यानक्रिया क्रियत इति वाक्यशेषः । जस्स ताव सव्वे सावज्जजोगा पच्चक्खाता तस्य सर्वसावद्ययोगप्रत्याख्यानक्रिया क्रियते । यस्यापि देशप्रत्याख्यानं तस्यापि ये न प्रत्याख्याताः सावज्जयोगा तत्प्रत्ययिकः कश्रिवो भवति । प्रत्याख्यातेभ्यो न भवति । को पुण सो अपच्चक्खाणी ? जो (अ)किरिया[अ]कुसलो। धर्मार्थकामार्थ] (थ) मोक्षार्थं वा क्रियमाणं कर्म क्रिया भवति । तद्विपरीता तु अशोभना क्रिया अक्रिया भवति। अक्रियासु कुशलः, आह हि-'अनर्थेषु च कौशल्यं०।' अथवा न क्रियाकुशल: अक्रियाकुशलः, अजानक इत्यर्थः । घटात्म वा सः । अकुशलशब्दस्य नान्यप्रतिषेधः । 'आता मिच्छासंठिते यावि | भवति ।' मिथ्याप्रतिपत्तिः मिथ्याध्यवसाय: मिच्छासंस्थितिरित्यर्थः । तत्त्वे अतत्त्वाभिनिवेशः । सा मिच्छासंद्विती। | एवं धर्मसाधुसत्यपात्रादिष्वपि योज्यम् । एवं तावद्दर्शनं प्रति मिथ्यासंस्थितिरुक्ता । आचारं प्रति चोरो अचोरत्तणं |
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy