________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४२३ ॥
द्वितीयश्रुतस्कन्धे सप्तममध्ययनम्
विराधेति । अथवा आतट्ठाए परट्ठाए उभयट्ठाए वा । अणट्ठा णाम भमंतो जुझंतो खुदंतो वा विराधेति ॥८६६।।
(मू०) भगवं च णं उदाहु-ण एतं भूयं ण एतं भव्वंण एतं भविस्संजण्णं तसा पाणा वोच्छिज्जिस्संति थावरा पाणा भविस्संति, थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति, अव्वोच्छिण्णेहिं तसथावरेहिं पाणेहिंजण्णं तुब्भे वा अण्णो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवति ।। (सूत्र ८६७)
(चू०) जं च वुत्तं जधा सव्वे तसा थावरा होंति तेण तं ठाणं घत्तंति काउं कथं सावओ विरतिं करिस्सति? ण तं भूतं वा भव्वं वा जण्णं सव्वथावरा तसीहोहिन्ति । ये ए(ए) ण घाएति सावओ ते णं विरते भविष्यतीत्यत्र बमो-भगवं च णं ण एतं भूतं वा भव्वं वा । एवं सो उदओ अणगारो जाधे भगवता गोतमेण बहूहि हेतूहि णिरुत्तरो कतो ताधे अंतो हितएणं 'एवमेतं'ति पडिवज्जमाणो बाहिरं चेटुंण पयुंजति । जधा 'एवमेतं' जं तुब्भे । वीरत्तेण दोण्हिक्को अच्छति ॥८६७।।
॥४२३॥