SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ४२३ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् विराधेति । अथवा आतट्ठाए परट्ठाए उभयट्ठाए वा । अणट्ठा णाम भमंतो जुझंतो खुदंतो वा विराधेति ॥८६६।। (मू०) भगवं च णं उदाहु-ण एतं भूयं ण एतं भव्वंण एतं भविस्संजण्णं तसा पाणा वोच्छिज्जिस्संति थावरा पाणा भविस्संति, थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति, अव्वोच्छिण्णेहिं तसथावरेहिं पाणेहिंजण्णं तुब्भे वा अण्णो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवति ।। (सूत्र ८६७) (चू०) जं च वुत्तं जधा सव्वे तसा थावरा होंति तेण तं ठाणं घत्तंति काउं कथं सावओ विरतिं करिस्सति? ण तं भूतं वा भव्वं वा जण्णं सव्वथावरा तसीहोहिन्ति । ये ए(ए) ण घाएति सावओ ते णं विरते भविष्यतीत्यत्र बमो-भगवं च णं ण एतं भूतं वा भव्वं वा । एवं सो उदओ अणगारो जाधे भगवता गोतमेण बहूहि हेतूहि णिरुत्तरो कतो ताधे अंतो हितएणं 'एवमेतं'ति पडिवज्जमाणो बाहिरं चेटुंण पयुंजति । जधा 'एवमेतं' जं तुब्भे । वीरत्तेण दोण्हिक्को अच्छति ॥८६७।। ॥४२३॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy