________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २०६॥
नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउव्विता, ते जीवा कम्मोववन्ना भवंतीति मक्खायं ।
द्वितीय[३] अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया
श्रुतस्कन्धे तस्संभवा तव्वक्कम्मा(मा) कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएसु रुक्खेसु रुक्खत्ताए। तृतीयविउ,ति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति,ते जीवा आहारेंति पुढविसरीरं आउ०
मध्ययनम् तेउ० वाउ० वणस्सतिसरीरं, नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरगं पुव्वाहारितं तयाहारियं विपरिणयं सारूविकडं संतं । अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा जाव ते जीवा कम्मोववण्णगा भवंतीति मक्खायं ।।
[४] अहावरं पुरक्खायं-इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया , तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कम्मा( मा) रुक्खजोणिएसुरुक्खेसुमूलत्ताए कंदत्ताए। खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणंरुक्खाणं सिणेहमाहारेंति,ते जीवा आहारेंति पुढविसरीरं आउ० तेउ० वाउ० वणस्सति०,
२०६॥