________________
श्रीसूत्रकृताङ्ग
चूर्णि : ॥ २०७॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
| नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउव्विया, ते जीवा कम्मोववण्णगा भवंतीति मक्खायं । (सूत्र ७२३)
(चू०) तेसिं च णं अधाबीजेणं० । ति यद्यस्य बीजं तत्र तदेव प्रसूयते यथा शालिबीजे शाल्यङ्करो जायते, न कोद्रवादयः । अ[थवा] (था)ऽवकाशेन जं जत्थ खेत्ते जायते, यथा सुमज्जिते केदारपल्लवे प्रावृट्काले शालिर्जायते पाषाणोपरि नोप्यते न वा उप्तोऽपि जायते । अथवा भूम्यम्बुकालाकाशसंयोगो गृह्यते [थवा] (थाव)काशग्रहणेन 'एगतिया' एगे ण सव्वे, जेहि वणस्सतिकायत्ते वि सति रुक्खाउअंणिबद्धं ण सेसाउअं। सेसा उ पुढविजोणिया, | पृथ्वी योनिर्येषां । उत्पत्तिः आधारः प्रसूतिर्योनिरित्यर्थः । 'यु मिश्रणे' (पा.धा. अदादि २३) यौतीति योनि:, | योनिमिश्रभावमापद्यन्त इत्यर्थः, कर्मकसरीरं वा । जीवो वृक्षभावपुरस्कृत(त)या च प्रसूतिक्षमाभूमिमन्तरेण न प्रसूयते |१. सुमज्जिकेदारपल्लवे-G। २. क्ष्मा-G|
॥ २०७॥