SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि ॥ २०८ ॥ सो पुढविजोणियो भवति, जधा जलं विणा जलजं न जायते । जत्थ जस्स जोणी सो तत्थेव संभवति | पङ्कजवत् बीजाङ्कुरवद्वा, उक्तञ्च-'कुसुमपुरोप्ते बीजे मथुरायां नाङ्कुरः समुद्भवति । यत्रैव तस्य बीजं, तत्रैवोत्पद्यते प्रसवः ॥ १ ॥ ' ( ) न च यथा प्रतिचन्द्रकस्य दिक्षु समुद्भवः स चैकत्र दृश्यते, प्रतिमुखस्य वाऽऽदर्शके प्रतिभागो दृश्यते । एत[एव त]दुक्तं भवति-या हि यत्र यस्य योनिः स तत्रैव सम्भवति । 'पुढविवक्कम 'त्ति । केसिंची | आलावगो चेव एस णत्थि । जेसिंपि अत्थि तेसिंपि उक्तार्थे एव । तस्स ग्रहणेन तधावि विसेसो वुच्चति, जधा तंतुजोणिओ पडो तंतुमय इत्यर्थः । कारणान्तरितः क्रियमाणस्तन्तुष्वेव भवति, न देशान्तरादभ्याह्रियते वा । वृक्षस्त्वेवं न चैवं, कथमिति ? उच्यते - कोइ सामलपुढविकाईए पुरेक्खडो पुढविकायसरीरं विप्पजहाय तंमि चेव देशे | सशरीरे अण्णेसु वा तत्सन्निकृष्टपुढविक्कायिएसु रुक्खत्ताए विउट्टति । तत्थ कायान्तरसङ्क्रमो घेप्पति । अण्णो पुण देशांतरातो सकायातो वा परकायातो वा आगम्म रुक्खत्ताए वक्कमति । 'तज्जोणिया तस्सं[ भा ( भ ) वा तव्वक्कम 'त्ति तं चेव (जो) णियमेति, जधा जा जस्स जोणी सो तम्मि चेव संभवति । णण्णत्थ यथा पाषाणात् सुवर्णं जायते, न सर्वस्मात् पाषाणात् जायत इति । एवं पुढविजोणिओ पुढविसंभवो पुढविवक्कमो य ण सव्वाओ पुढवीओ जायते । द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् ॥ २०८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy