________________
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
कथं पुण भूमीय उस्सरिल्ले पत्थरोवरि वा णो जायते ? तज्जोणियगहणेण तु सव्वमेतं परिहरितव्वं भवति । श्रीसूत्रकृताङ्ग
'कम्मोवगा' कम्मजोगा भवति । जो जस्स जोगो भवति सो तस्स उवजोगो वुच्चति, यथा रूपवानेष दार | चूर्णिः । २०९ ॥
उवजीवये, सो रूवेण कुलेण शीलेण य तीसे एवंगुणजातीयाए दारियाए दारिका चेव दारका, साऽवि एतस्स | उवयिमा । एवं तेहिं तम्विधाई कम्माइं कताई रुक्खाउअणिव्वत्तगाई जेसिं रुक्खाण णेध उवइक्कं भवति । तधा भंडगमध्ये किंचि जं णिज्जरइ तं उवइक्कं सिणेहस्स वा तेल्लस्स वा घयस्स वा ३ । मरमाणं अणोवइक्कं तधा | आढगप्रमाणो घटः आढगप्रमाणस्यैव मेयस्य द्रव्यस्येतरस्य वा उवयोगो । पत्रपुष्पफलादिलक्षणव्यतिरिक्तानां ण तंसि अण्णपुढविक्काइयादिशरीरेणोवयोगो। कम्मणिदाणत्ति णियाणं हेतुः कारणमित्यनर्थान्तरम् वातिकस्य हि व्याधेः वातलद्रव्याहार एव णिदाणं । एवं पित्तियसिंभियाणंपि पेत्तियसिंभणिदाणं । यथा न निर्निदानो व्याधिरुत्पद्यते एवं कर्मनिदानमन्तरेण न शरीरोत्पत्तिर्भवतीत्यत उच्यते-'कम्मणिदाणेण तत्थवक्कम।' कतरं कम्मं? रुक्खणामागोत्तं | तस्सोदएणं, 'णाणाविधजोणियासु,' पुढवीति तासिपि पुढवीणं सचित्तसंवृत्तमिश्राश्चैकशः तथाप्रकारा योनिः, दणाणाविधानं च अण्णेसिं पुढविक्काइयादीणं छण्हं कायाणं जोणी । 'विउटुंति'त्ति, विवियोगे, विशिष्य पृथिवीकार्य
|| २०९ ॥