SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २१०॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् | वृक्षत्वमभिसम्प्राप्य वर्तन्ते विउद॒ति । 'ते जीवा तासिं० सिणेहं' ते जीवत्ति जे पुढविकाईएसु उववण्णा तासिंति जासु ओयाभूतासूववण्णा अविद्धत्थजोणियासु उववण्णा। सिणेहो णाम सरीरसारो तं आपिबंति । ण य एगंतेण चेव तं वत्थु विद्धंसेंति । को दिटुंतो? जधा अंगत्थो जीवो मातुगातुम्हंपि आहारेति । ण य मातुं किंचिवि पीलं जनयति । स्त्रीपुंसो वा परस्परगात्रसंस्पर्शात् पुष्टिर्भवति न च तयोः पीडा भवति । तथा अंबस्स य णिबस्स य । णिंबावयवा अंबमणुपविसित्तूण दूसेन्ति, ण य णिबस्स पीडा भवति, जेण वर्धते णिबः । एसोऽवि वणस्सइकायिको रुक्खो तासिं पुढवीणं सिणेहमावेइ ण य तेसिं पीडं जणयति, परिवढ्तो कदायी पीडं जणयति असमानवण्णगन्धरसस्पर्शात् । एवं उववज्जमाणाण आहारो भवति । तो परिवड्डमाणा पुण परिवुड्डा य ते जीवा आहारेंति पुढविसरीरं जाव सरीरसन्निकृष्टं आउक्कायंपि अंतलिक्खं भोमं वा । भोमं भूमीतो उब्भिदिय जातो । पाणितं जं तगं चेव भूमित्थं वहंतमवहंतगं वा । तेऊ छारादी । वाऊ भूमिखल्लगतो वा आगासतो वा । वणस्सती परोप्परं मूला संसत्ता । जहा. अंबस्स, तह काउ गोकरिसमाणुसपुरिसादी । नागार्जुनीयास्तु-अवरं च णं असंबद्धं पुढविसरीरं जाव णाणाविधाणं | तसथावराणं अचित्तं कुव्वंति । जं ताव पुव्वविउटुं चेव जीवेणं जीवसहगतं आहारत्ताए गेण्हंति, तंपि जदा सरीरत्ताए ॥२१०॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy