________________
श्रीस्वकृताङ्ग
भूर्णिः
॥११॥
परिणामेति तदा अचेतनीकरोति । कथं वा अण्णेण जीवेण परिग्गहितं ताव अण्णसरीरत्ताए ण परिणमेति ? जदा | | पुण परिचत्तं भवति । जेणेव जीवेण सरीरगं णिव्वत्तितमासी तदा अण्णो जीवो आहारेति । 'परिविद्धत्थं 'ति ।
द्वितीय
श्रुतस्कन्धे | प्राक्तनेन जीवेन मुक्तम् । 'पुव्वाहारि( यं) ति, तं सरीरगं जं सो वणस्सइकाइओ पुढविसरीरगं आहारेति तंपि तेहिं ।
तृतीयजीवेहि 'आहारगया पाणा' इति काऊण चेव णिव्वतितं । अत एतदुक्तं भवति-पुव्वाहारितमेवान्यैर्जीवैराहार्यते।।
मध्ययनम् |'तयाऽऽहारियं 'त्ति जे एगिदिया एते तयाए चेव आहारेंति फासिदिएणेत्यर्थः । जेसिपि जिब्भिदियमत्थि तेसिंपि | पुव्वं फासिदिएण स्पृष्ट्वा पश्चात् । जिह्वेन्द्रियमप्यस्ति? उच्यते, यस्मात् जिह्वा स्पर्श गृह्णाति, अग्निना अनास्वादनीयेन | | स्पृष्टा दह्यन्ते, एवमन्यदपि दन्तौष्ठताल्वादि स्पर्श वेत्ति । न च तत्र किञ्चिदन्यदास्वादयति । 'विपरिणतं 'ति | पुढविकाइयत्तणं मोत्तूणं विविधैः प्रकारैः तमेव वृक्षत्वं परिणतम् । 'सारूविकडं 'ति समानरूवकडं सारूविकडं वृक्षत्वेन परिणामितमित्यर्थः । 'सव्वप्पणत्ताए आहारेन्ति ।' नागार्जुनीयास्तु एवं सम्प्रतिपन्ना:-अवरं च णं, कतरं? संबद्धमसंबद्ध वा । जो पुढविकाइयसरीरेहिं तस्यापि निर्भोगसंश्लेष इत्यर्थः । तेसिं तप्पढमताए सिणेहमाहारयति । असंबद्धं पुण जं पासत्तो पुढविसरीरं वा । ते पुण पण्णत्तीआलावगावि भणंति । तेसिं पुराणवण्णगुणे
॥ २११ ॥