SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २१२॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् गंधरसे० । 'अवरेवि यणं०।' कतरे अवरे वा ण वा? णावरे, जं उववज्जंतेण गहितं अवशिष्टं मूलादिभ्यः । जधा गब्भवक्कंतिएण जाव पंच पिलगाओ इंदियाणि वा णिव्वत्तेति ताव । अवशिष्टा एवमेव निषेकादयः । एवं तेवि रुक्खजीवा जाव मूलादीणि णिव्वत्तेन्ति ताव णो अवरं भवति, आदिशरीरमित्यर्थः । मूलकन्दादी जाव बीजं ताव | अवराई वुच्चंति अन्यानीत्यर्थः । 'णाणावण्ण'त्ति, नानार्थान्तरत्वेन वण्णत्ति पंचविधा, तं जधा-किण्हा नीला ५ खदिरशिंशपादी, 'णाणासरीर 'त्ति णाणाविधेभ्यः शरीरेभ्यः पुद्गलानाहारत्वेन गृहीत्वा आत्मशरीराणि विविधं कुर्वन्ति विकुर्वन्ति । अथवा णाणाविधसरीरा णाणाविधपुद्गला विकुर्वन्तित्ति । अल्पशरीरस्थूलशरीराश्च तधा सुरूवदुरूवाथिरसंघतणा दुब्बलसंघयणा इत्यर्थः । अप्रकाशवदप्रकाशाच्च रसवीर्यविभागतश्च भेदा बहवो विभावयितव्याः । विविधपुद्गला विकुर्विता ते जीवा इति । केषाञ्चिदजीवाः वानस्पत्याः तत्प्रतिषेधार्थमुच्यते-'ते जीवा कम्मो०।' कधं जीवा? स्पृष्टाकुञ्चनात्संरोहाङ्कुरात् आपदाहारकाच्च। कम्मोववण्ण'त्ति वणस्सतिणामस्स कम्मस्सोदएण, न त्वीश्वरसृष्टाः अदृष्टेन वा उवकरणद्रव्याणि वेत्यादि । एस ताव पुढविजोणिओ रुक्खो वुत्तो । स्त्र॥२१२ ॥ १. णाणाविहसरीरपोग्गलविउव्वित-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy