________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ २१३ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
| इदाणिं तंमि चेव पुढविजोणिए रुक्खे अण्णो रुक्खत्ताए वक्कमति-'अथावरं पुरक्खायं० ।' अथेत्यनन्तरे अथावरं | पूर्वमाख्यातं पुरक्खातं । गणधरो सीसाणं अक्खाति । तित्थगरेण अक्खातं पुरक्खातंति । अधवा अधावरे | पु[र](ण)क्खातंति अथेत्यनन्तर्ये पुनर्विशेषणे। आङ् मर्यादाभिविध्योः 'ख्या प्रकथने'(पा.धा. अदादि ५०)। पुनः आख्यायते । घोषवत्स्वरपरतः ख्यादेशे कृते पुनराख्यातं भवति । तस्सेव रुक्खस्स किञ्चिदन्यदाख्यातम् । 'इधेगतिया सत्ता रुक्खजोणिया ।' कतरे त्ति ? पुढविजोणिएसु रुक्खेसु जो एते आदिजीवा पुढविजोणिएसु रुक्खेसु रुक्खत्ताए वक्कंता तेसु चेव अविभिन्नेसु मूलादित्वेन तमेव रुक्खं परिबंहयमाणा 'रुक्खत्ताए विउद्भृति।' सेसं तथैव जाव भवतित्ति मक्खातं । किं तं पुरा अक्खातं पुनर्वा आख्यातं? एस ताव रुक्खो अविसिट्ठो वुत्तो । पढमो पुढविजोणिओ रुक्खो। बितिओ पुढविजोणियरुक्खजोणिओ रुक्खो तन्निश्रयोत्पद्यते । ततिओ रुक्खजोणिओ रुक्खो। यदुक्तं भवति-योऽसावाद्यनिश्रयोत्पन्नः तस्यैव निश्रया जातः । अत्र च अनवस्था न नोदनीया। तृतीय एव | वक्षप्रकारे सर्वेषामेवान्तर्भावात् । एते तिन्नि सुत्तदंडगा। चतुर्थस्तु तृतीयवृक्षमूलादिनिवेशप्रतिपादकः । एवमव्याकुलेन
॥२१३॥
१. चतुर्थस्तृतीय-GI