________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१००॥
पाणेहिं सयमेव णिसिरति, अण्णेण वि णिसिरावेति, अण्णं पि णिसिरंतं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जे ति आहिज्जति, पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिते । ( सूत्र ६९५)
(चू०) तत्थ पढमे दंडसमादाणे अट्ठादाणे आहिज्जति० ।'त्ति आख्यात इत्यर्थः । से जहाणामए केइ पुरिसे आतहेतुं वा।' आतहेतुंति आत्मार्थं । णातहेतुंति पुत्तदारादीणं अट्ठाए। अगारहेतुति घरस्स खंभे इट्टकादी वा | करोति। परियारोत्ति दासभतगचारभट्टआसहत्थिमादिपरिवारो। अहवा घरस्सेव वाडिमादिपरिवारं करोति । एवमादीणि अट्ठाए दंडं । तसथावरेहिं पाणेहिं तं च सयमेव णिसिरति । तसे ताव अण्णे अहिउंजति, अण्णे वाहेति, अण्णे मंसादीणं अटाए उद्दवेइ । थावरेवि अण्णे वाहेति अ अण्णे छिंदति अण्णे तच्छेति अण्णे आहारहेतं खाति वा। एवं अण्णेहिवि कारवेंति। कीरंतंपि समणुजाणाति । योगत्रिककरणत्रिकेण विभासा। एवं खलु तस्स तप्पत्तियं तत्प्रतिकं सावद्यकर्म । पढमे दंडसमादाणे १॥६९५॥ __ (मू०)[१]अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे १. पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जति-मूले । २. परिवारहेउं वा-मूले।
॥१००॥