________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ९९ ॥
णाम किरियाट्ठाणेसु वट्टमाणाणं दंडो णत्थि ? उच्यते, अस्ति । कथं ? 'जे यावण्णे तहप्पगारा ।' अण्णे | मणुअवज्जासु तिसु गतिसु । प्रकार इति सादृश्ये शरीरेन्द्रियादि । णेरइयदेवाणं [प] (पाण्यादिलक्षणत्वात् शरीरसादृश्यमस्ति । तिरिक्खजोणिया तु ओरालिकशरीरसादृश्यं इन्द्रियसादृश्यम् । 'विन्नू वेदणं वेदिन्ति ।'' विण्णू' सञ्ज्ञानग्रहणं इन्द्रियाणाञ्च । तानि केषाञ्चित् सगलाणि । इंदियणिमित्तं चेव वेदणं वेदेंति । उक्तं हि - 'भवपच्चइयं देहं० ॥' ( ू ) गाहाओ तिण्णि । अहवा विन्नू वेदेंति य भंगा ४ । सण्णिणो वेदणं विजाणंति य वेर्दैति य। सिद्धा विजाणंति ण वेदन्ति । असण्णिणो ण जाणंति वेदंति । अजीवा न जाणंति ण वेदन्ति । एत्थ पुण पढमततिएहिं | भंगेहिं अहिगारो | बितियचउत्था अवत्थू । ' "तेसि पि याइं 'ति जहा मणुस्साणं तधा तेसिंपि तेरस किरियाठाणाई भवन्ति अक्खाताई, तं जहा - अत्थादंडे जाव इरियावहियाए ॥ ६९४॥
(मू० ) पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे आतहेउं वा | णाइहेडं वा अगारहेडं वा परिवारहेडं वा मित्तहेउं वा णागहेडं वा भूतहेडं वा जक्खहेउं वा तं दंडं तसथावरेहिं १. पुण्णा...... - A,B,C,D,E, EGH, I २. वेदयंति - G। ३. वेदेंति - B, C I ४. तेसि पि य णं इमाई-मूले।
द्वितीयश्रुतस्कन्धे
द्वितीय
मध्ययनम्
॥ ९९ ॥