SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ९९ ॥ णाम किरियाट्ठाणेसु वट्टमाणाणं दंडो णत्थि ? उच्यते, अस्ति । कथं ? 'जे यावण्णे तहप्पगारा ।' अण्णे | मणुअवज्जासु तिसु गतिसु । प्रकार इति सादृश्ये शरीरेन्द्रियादि । णेरइयदेवाणं [प] (पाण्यादिलक्षणत्वात् शरीरसादृश्यमस्ति । तिरिक्खजोणिया तु ओरालिकशरीरसादृश्यं इन्द्रियसादृश्यम् । 'विन्नू वेदणं वेदिन्ति ।'' विण्णू' सञ्ज्ञानग्रहणं इन्द्रियाणाञ्च । तानि केषाञ्चित् सगलाणि । इंदियणिमित्तं चेव वेदणं वेदेंति । उक्तं हि - 'भवपच्चइयं देहं० ॥' ( ू ) गाहाओ तिण्णि । अहवा विन्नू वेदेंति य भंगा ४ । सण्णिणो वेदणं विजाणंति य वेर्दैति य। सिद्धा विजाणंति ण वेदन्ति । असण्णिणो ण जाणंति वेदंति । अजीवा न जाणंति ण वेदन्ति । एत्थ पुण पढमततिएहिं | भंगेहिं अहिगारो | बितियचउत्था अवत्थू । ' "तेसि पि याइं 'ति जहा मणुस्साणं तधा तेसिंपि तेरस किरियाठाणाई भवन्ति अक्खाताई, तं जहा - अत्थादंडे जाव इरियावहियाए ॥ ६९४॥ (मू० ) पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे आतहेउं वा | णाइहेडं वा अगारहेडं वा परिवारहेडं वा मित्तहेउं वा णागहेडं वा भूतहेडं वा जक्खहेउं वा तं दंडं तसथावरेहिं १. पुण्णा...... - A,B,C,D,E, EGH, I २. वेदयंति - G। ३. वेदेंति - B, C I ४. तेसि पि य णं इमाई-मूले। द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ ९९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy