SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥९८ ॥ ये ते क्रियावन्तः ते सव्वेवि एतेसु दोसु ठाणेसु वटुंति, तं जहा-धम्मे अधम्मे च उवसमे अणुवसमे । धर्म द्वितीयएवोपशमः उपशम एव च धर्मः । उभयावधारणं क्रियते । अथवा उपशमाद्धर्मो भवतीति तेन धर्मग्रहणे कृतेऽपि । श्रुतस्कन्धे उपशमग्रहणं क्रियते । एवं अधर्मे अनुपशमे च विभाषा । अचितत्वात् पूर्वं धर्मस्योपशमस्य च ग्रहणं कृतम् । द्वितीयइतरथा हि पूर्वमधर्मोऽनुपशमश्च भवति पच्छा धम्मं उवसमं च पडिवज्जति । तेण एते दो चेव पक्खा भवंति, मध्ययनम् तं जहा-धम्मपक्खो अधम्मपक्खो य । त[स्स] (त्थ) पढमस्स ट्ठाणस्स अधम्मपक्खस्स विभंगो विभाग इत्यर्थः । । इह च खलु पाईणं वा ४ संतेगतिया मणुस्सा' जाव [सु दु )रूवा वेगे।' तत्र घातो हिंसा मारणं दण्डः अधर्म इत्यनर्थान्तरम्। तेसिं पुण सव्वेसिं अधम्मपक्खे वट्टमाणाणं इमेतारूवं दंडसमादाणं संपेहाए जथेह सापरधस्स। दंडः क्रियते एवं अधम्मपक्खे अणुवसमे य वट्टमाणस्स दंडस्स समादाणं ग्रहणमित्यर्थः । 'संपेहाए 'त्ति समं पेहाए दट्टणं, तं जहा-णेरइएसु तिरिक्ख० मणुस्सेसु देवगतीए य एतावं तावाऽऽपाणादिकातुं जाव वेमाणिएसुत्ति ।। मणुस्साणं दंडसमादाणं समीक्षितुं आह-यदि मणुस्साणं चउगतिसु दंडसमादाणं सेसाणं णेरइयतिरियदेवाणं तेर्सि ॥९८॥ १. एसु-G। २. उपशमस्य क्रियते ग्रहणं-J। ३. धर्मपक्खो अधपक्खो य-G। ४. इह खलु........-मूले । ५. तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाएमूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy