________________
श्रीसूत्रकृताङ्गचूर्णि:
।। ९७ ।।
(मू०) सुतं मे आउसंतेणं भगवता एवमक्खातं - इह खलु किरियाठाणे णाम अज्झयणे, तस्स णं अयमट्ठे-इह खलु संजूहेणं दुवे ठाणा एवमाहिज्जंति, तं जहा-धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमट्ठे-इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति, तं जहा - आरिया वेगे अणारिया वेगे, उच्चागोता वेगे णीयागोता वेगे, कायमंता वेगे ह्रस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे 1
तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए, तं जहा-णेरइएसु तिरिक्खजोणिएसु माणुसेसु देवेसु | यावन्ने तहप्पगारा पाणा विष्णू वेयणं वेदेंति तेसिं पि य णं इमाई तेरस किरियाठाणाइं भवतीति अक्खाताई, तं जहा - अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठिविपरियासियादंडे ५ मोसवत्तिए ६ | अदिन्नादाणवत्तिए ७ अज्झत्थिए ८ माणवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए १३ । ( सूत्र ६९४ )
(चू०) 'सुतं मे आउसंतेणं भगवता० ।' इह खलु (सं) जूहेणं दुवे | संजूहः सङ्क्षेपः समास इत्यनर्थान्तरम् ।
द्वितीयश्रुतस्कन्धे
द्वितीयमध्ययनम्
॥ ९७ ॥