________________
श्रीसूत्रकृताङ्गचूर्णि:
।। २५८ ।।
अविसेसो । एवं अग्गिकम्मियादीणं खदिरांगारादिषु विसेसेऽवि समाणेसु खादिरंगालेसु अविसेसो। एवं वाउक्काएणवि विधूवणवीयणादिसु, धुवणनावागमणादिसु वणस्सतिकाएणं, कंदादिसमाणे विभासा, तसकाएणं बेतिंदियादी समाणासमाणे विभासा । तदुपयोगस्तु यानवाहन आज्ञापनमांसाद्युपयोगादि । से एगतिओ छहिं जीवनिकाएहिं किच्चं | करेति कार० २ । 'छहिं जीवणिकाएहिं ति संयोगसुत्तं दुसंयोगेण तिगचउप्पंचछसंयोगा विभासितव्वा । तत्थ | छयोगे दव्वग्गिणिदरिसणं । जधा कोइ वणदवं विज्झवेमाणो धूलिं तत्थ छुभति, पाणियंपि, अगणीवि पतिदव्वं | देति, वातंपि वाहविक्खोभणादीहिं, वणस्सती रुक्खसाहुलिमादीहिं, तसा वि तेसु चेव काएसु संसिता सुन्निगउवयिगादिणो गोधं वा पुच्छं घेत्तूण ताए समेति । ण पुणाई से एवं भवति इमेणं वा इमेण वत्ति । | दुगसंयोगेण वा जाव छक्कायसंयोगेण वा, णिच्चं करेंतिवि २ । ण कताइ उवरमति । से य तेहि जीवे० असंजते जाव कम्मे, तं जधा - पाणातिवाते । एवं मुसावातेऽवि ण तस्स एवं भवति इदं मया वक्तव्यमनृतं इदं नो वत्तव्वमिति । से य ततो मुसावाताओ तिविहं तिविहेण असंजते० । अदिण्णादाणं इदं मया घेत्तव्वं इमं ण घेत्तव्वं अमुगस्स ण । मेथुणं इमे सेवि इमे ण । परिग्गहे इमं घेत्तव्वं इमं ण । कोधे इमस्स रुसितव्वं इमस्स ण । एवं जाव परपरिवाते विभासा ।
द्वितीयश्रुतस्कन्धे
चतुर्थमध्ययनम्
।। २५८ ।।