SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि : ।। २५७ ।। अविरतस्य । 'से एगइओ 'त्ति चोदओ वुच्चति । तुमं वा अण्णं वा कोइ इह पुढविकाएण । पुढवित्ति सर्वा एव पृथिवी अविशिष्टा, तद्विशेषास्तु लेलुसिलोपललवणादयः । कृत्यन्ते तेन तस्मिंस्तस्माद् तद्वेति । तेनेति सिलं वा लेलुं वा खिवइ, लवणेण वंजणं लवणयति । तस्मिन्निति चङ्क्रमणादि करोति । तस्मादिति मृत्पिण्डात् घटादि करोति । तदिति तदेव मृद्द्द्द्द्व्यं भक्षयति । एवं तावत्स्वयं करोति । अण्णेण वा कारवेति तेहिं चेव चउहिं पगारेहिं तेन तस्मिंस्तस्मात्तद्वेति । 'णो चेव णं तस्स एवं भवति इमेण वत्ति, तं जहा कण्हमतिआए वा ५ जाव से जा आवडति । आसण्णे वा दूरे वा । कण्हा वा जाव पणगमत्तियातो । एतया किच्चं लिंपणअब्भुक्खणणसोयादी करोति, अण्णेण वा । जति विय से एगवण्णाए कज्जं तधावि से समाणवण्णवर्णत्वे सति अण्णेण वा गुणान्तरेण तुल्यगुणा । णो एवं भवति अमुगाय वा २ स्थानादीनि करिष्यामि । जत्थ से समावडति तत्थ चिट्ठणं णिसीयणं वा उच्चारादिवोसिरणं वा । स एवं तो पुढविकायातो सव्वातो चेव अपडिहतपच्चक्खातपावकम्मे यावि भवति । से एगे आउ० ण्हाणपियणसे अणभंडोवगरणधुवणादी, जइवि विसेसो भवति स्वादूदकादिषु तथापि समास्वादाविशेषो भवति । तेकाएणवि पयणविपाचणप्रकाशादि स्यात् धातुवादिको माहिषच्छगणादिविशेषस्तथापि महिषीछगणेसु द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ।। २५७ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy